| Singular | Dual | Plural |
Nominativo |
गणपतिभट्टः
gaṇapatibhaṭṭaḥ
|
गणपतिभट्टौ
gaṇapatibhaṭṭau
|
गणपतिभट्टाः
gaṇapatibhaṭṭāḥ
|
Vocativo |
गणपतिभट्ट
gaṇapatibhaṭṭa
|
गणपतिभट्टौ
gaṇapatibhaṭṭau
|
गणपतिभट्टाः
gaṇapatibhaṭṭāḥ
|
Acusativo |
गणपतिभट्टम्
gaṇapatibhaṭṭam
|
गणपतिभट्टौ
gaṇapatibhaṭṭau
|
गणपतिभट्टान्
gaṇapatibhaṭṭān
|
Instrumental |
गणपतिभट्टेन
gaṇapatibhaṭṭena
|
गणपतिभट्टाभ्याम्
gaṇapatibhaṭṭābhyām
|
गणपतिभट्टैः
gaṇapatibhaṭṭaiḥ
|
Dativo |
गणपतिभट्टाय
gaṇapatibhaṭṭāya
|
गणपतिभट्टाभ्याम्
gaṇapatibhaṭṭābhyām
|
गणपतिभट्टेभ्यः
gaṇapatibhaṭṭebhyaḥ
|
Ablativo |
गणपतिभट्टात्
gaṇapatibhaṭṭāt
|
गणपतिभट्टाभ्याम्
gaṇapatibhaṭṭābhyām
|
गणपतिभट्टेभ्यः
gaṇapatibhaṭṭebhyaḥ
|
Genitivo |
गणपतिभट्टस्य
gaṇapatibhaṭṭasya
|
गणपतिभट्टयोः
gaṇapatibhaṭṭayoḥ
|
गणपतिभट्टानाम्
gaṇapatibhaṭṭānām
|
Locativo |
गणपतिभट्टे
gaṇapatibhaṭṭe
|
गणपतिभट्टयोः
gaṇapatibhaṭṭayoḥ
|
गणपतिभट्टेषु
gaṇapatibhaṭṭeṣu
|