Sanskrit tools

Sanskrit declension


Declension of गणपतिस्तवराज gaṇapatistavarāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपतिस्तवराजः gaṇapatistavarājaḥ
गणपतिस्तवराजौ gaṇapatistavarājau
गणपतिस्तवराजाः gaṇapatistavarājāḥ
Vocative गणपतिस्तवराज gaṇapatistavarāja
गणपतिस्तवराजौ gaṇapatistavarājau
गणपतिस्तवराजाः gaṇapatistavarājāḥ
Accusative गणपतिस्तवराजम् gaṇapatistavarājam
गणपतिस्तवराजौ gaṇapatistavarājau
गणपतिस्तवराजान् gaṇapatistavarājān
Instrumental गणपतिस्तवराजेन gaṇapatistavarājena
गणपतिस्तवराजाभ्याम् gaṇapatistavarājābhyām
गणपतिस्तवराजैः gaṇapatistavarājaiḥ
Dative गणपतिस्तवराजाय gaṇapatistavarājāya
गणपतिस्तवराजाभ्याम् gaṇapatistavarājābhyām
गणपतिस्तवराजेभ्यः gaṇapatistavarājebhyaḥ
Ablative गणपतिस्तवराजात् gaṇapatistavarājāt
गणपतिस्तवराजाभ्याम् gaṇapatistavarājābhyām
गणपतिस्तवराजेभ्यः gaṇapatistavarājebhyaḥ
Genitive गणपतिस्तवराजस्य gaṇapatistavarājasya
गणपतिस्तवराजयोः gaṇapatistavarājayoḥ
गणपतिस्तवराजानाम् gaṇapatistavarājānām
Locative गणपतिस्तवराजे gaṇapatistavarāje
गणपतिस्तवराजयोः gaṇapatistavarājayoḥ
गणपतिस्तवराजेषु gaṇapatistavarājeṣu