| Singular | Dual | Plural |
Nominativo |
गणपतिस्तवराजः
gaṇapatistavarājaḥ
|
गणपतिस्तवराजौ
gaṇapatistavarājau
|
गणपतिस्तवराजाः
gaṇapatistavarājāḥ
|
Vocativo |
गणपतिस्तवराज
gaṇapatistavarāja
|
गणपतिस्तवराजौ
gaṇapatistavarājau
|
गणपतिस्तवराजाः
gaṇapatistavarājāḥ
|
Acusativo |
गणपतिस्तवराजम्
gaṇapatistavarājam
|
गणपतिस्तवराजौ
gaṇapatistavarājau
|
गणपतिस्तवराजान्
gaṇapatistavarājān
|
Instrumental |
गणपतिस्तवराजेन
gaṇapatistavarājena
|
गणपतिस्तवराजाभ्याम्
gaṇapatistavarājābhyām
|
गणपतिस्तवराजैः
gaṇapatistavarājaiḥ
|
Dativo |
गणपतिस्तवराजाय
gaṇapatistavarājāya
|
गणपतिस्तवराजाभ्याम्
gaṇapatistavarājābhyām
|
गणपतिस्तवराजेभ्यः
gaṇapatistavarājebhyaḥ
|
Ablativo |
गणपतिस्तवराजात्
gaṇapatistavarājāt
|
गणपतिस्तवराजाभ्याम्
gaṇapatistavarājābhyām
|
गणपतिस्तवराजेभ्यः
gaṇapatistavarājebhyaḥ
|
Genitivo |
गणपतिस्तवराजस्य
gaṇapatistavarājasya
|
गणपतिस्तवराजयोः
gaṇapatistavarājayoḥ
|
गणपतिस्तवराजानाम्
gaṇapatistavarājānām
|
Locativo |
गणपतिस्तवराजे
gaṇapatistavarāje
|
गणपतिस्तवराजयोः
gaṇapatistavarājayoḥ
|
गणपतिस्तवराजेषु
gaṇapatistavarājeṣu
|