Sanskrit tools

Sanskrit declension


Declension of गणपाठ gaṇapāṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपाठः gaṇapāṭhaḥ
गणपाठौ gaṇapāṭhau
गणपाठाः gaṇapāṭhāḥ
Vocative गणपाठ gaṇapāṭha
गणपाठौ gaṇapāṭhau
गणपाठाः gaṇapāṭhāḥ
Accusative गणपाठम् gaṇapāṭham
गणपाठौ gaṇapāṭhau
गणपाठान् gaṇapāṭhān
Instrumental गणपाठेन gaṇapāṭhena
गणपाठाभ्याम् gaṇapāṭhābhyām
गणपाठैः gaṇapāṭhaiḥ
Dative गणपाठाय gaṇapāṭhāya
गणपाठाभ्याम् gaṇapāṭhābhyām
गणपाठेभ्यः gaṇapāṭhebhyaḥ
Ablative गणपाठात् gaṇapāṭhāt
गणपाठाभ्याम् gaṇapāṭhābhyām
गणपाठेभ्यः gaṇapāṭhebhyaḥ
Genitive गणपाठस्य gaṇapāṭhasya
गणपाठयोः gaṇapāṭhayoḥ
गणपाठानाम् gaṇapāṭhānām
Locative गणपाठे gaṇapāṭhe
गणपाठयोः gaṇapāṭhayoḥ
गणपाठेषु gaṇapāṭheṣu