Singular | Dual | Plural | |
Nominativo |
गणपाठः
gaṇapāṭhaḥ |
गणपाठौ
gaṇapāṭhau |
गणपाठाः
gaṇapāṭhāḥ |
Vocativo |
गणपाठ
gaṇapāṭha |
गणपाठौ
gaṇapāṭhau |
गणपाठाः
gaṇapāṭhāḥ |
Acusativo |
गणपाठम्
gaṇapāṭham |
गणपाठौ
gaṇapāṭhau |
गणपाठान्
gaṇapāṭhān |
Instrumental |
गणपाठेन
gaṇapāṭhena |
गणपाठाभ्याम्
gaṇapāṭhābhyām |
गणपाठैः
gaṇapāṭhaiḥ |
Dativo |
गणपाठाय
gaṇapāṭhāya |
गणपाठाभ्याम्
gaṇapāṭhābhyām |
गणपाठेभ्यः
gaṇapāṭhebhyaḥ |
Ablativo |
गणपाठात्
gaṇapāṭhāt |
गणपाठाभ्याम्
gaṇapāṭhābhyām |
गणपाठेभ्यः
gaṇapāṭhebhyaḥ |
Genitivo |
गणपाठस्य
gaṇapāṭhasya |
गणपाठयोः
gaṇapāṭhayoḥ |
गणपाठानाम्
gaṇapāṭhānām |
Locativo |
गणपाठे
gaṇapāṭhe |
गणपाठयोः
gaṇapāṭhayoḥ |
गणपाठेषु
gaṇapāṭheṣu |