Sanskrit tools

Sanskrit declension


Declension of गणपाद gaṇapāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपादः gaṇapādaḥ
गणपादौ gaṇapādau
गणपादाः gaṇapādāḥ
Vocative गणपाद gaṇapāda
गणपादौ gaṇapādau
गणपादाः gaṇapādāḥ
Accusative गणपादम् gaṇapādam
गणपादौ gaṇapādau
गणपादान् gaṇapādān
Instrumental गणपादेन gaṇapādena
गणपादाभ्याम् gaṇapādābhyām
गणपादैः gaṇapādaiḥ
Dative गणपादाय gaṇapādāya
गणपादाभ्याम् gaṇapādābhyām
गणपादेभ्यः gaṇapādebhyaḥ
Ablative गणपादात् gaṇapādāt
गणपादाभ्याम् gaṇapādābhyām
गणपादेभ्यः gaṇapādebhyaḥ
Genitive गणपादस्य gaṇapādasya
गणपादयोः gaṇapādayoḥ
गणपादानाम् gaṇapādānām
Locative गणपादे gaṇapāde
गणपादयोः gaṇapādayoḥ
गणपादेषु gaṇapādeṣu