Singular | Dual | Plural | |
Nominativo |
गणपादः
gaṇapādaḥ |
गणपादौ
gaṇapādau |
गणपादाः
gaṇapādāḥ |
Vocativo |
गणपाद
gaṇapāda |
गणपादौ
gaṇapādau |
गणपादाः
gaṇapādāḥ |
Acusativo |
गणपादम्
gaṇapādam |
गणपादौ
gaṇapādau |
गणपादान्
gaṇapādān |
Instrumental |
गणपादेन
gaṇapādena |
गणपादाभ्याम्
gaṇapādābhyām |
गणपादैः
gaṇapādaiḥ |
Dativo |
गणपादाय
gaṇapādāya |
गणपादाभ्याम्
gaṇapādābhyām |
गणपादेभ्यः
gaṇapādebhyaḥ |
Ablativo |
गणपादात्
gaṇapādāt |
गणपादाभ्याम्
gaṇapādābhyām |
गणपादेभ्यः
gaṇapādebhyaḥ |
Genitivo |
गणपादस्य
gaṇapādasya |
गणपादयोः
gaṇapādayoḥ |
गणपादानाम्
gaṇapādānām |
Locativo |
गणपादे
gaṇapāde |
गणपादयोः
gaṇapādayoḥ |
गणपादेषु
gaṇapādeṣu |