Sanskrit tools

Sanskrit declension


Declension of गणपुंगव gaṇapuṁgava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणपुंगवः gaṇapuṁgavaḥ
गणपुंगवौ gaṇapuṁgavau
गणपुंगवाः gaṇapuṁgavāḥ
Vocative गणपुंगव gaṇapuṁgava
गणपुंगवौ gaṇapuṁgavau
गणपुंगवाः gaṇapuṁgavāḥ
Accusative गणपुंगवम् gaṇapuṁgavam
गणपुंगवौ gaṇapuṁgavau
गणपुंगवान् gaṇapuṁgavān
Instrumental गणपुंगवेन gaṇapuṁgavena
गणपुंगवाभ्याम् gaṇapuṁgavābhyām
गणपुंगवैः gaṇapuṁgavaiḥ
Dative गणपुंगवाय gaṇapuṁgavāya
गणपुंगवाभ्याम् gaṇapuṁgavābhyām
गणपुंगवेभ्यः gaṇapuṁgavebhyaḥ
Ablative गणपुंगवात् gaṇapuṁgavāt
गणपुंगवाभ्याम् gaṇapuṁgavābhyām
गणपुंगवेभ्यः gaṇapuṁgavebhyaḥ
Genitive गणपुंगवस्य gaṇapuṁgavasya
गणपुंगवयोः gaṇapuṁgavayoḥ
गणपुंगवानाम् gaṇapuṁgavānām
Locative गणपुंगवे gaṇapuṁgave
गणपुंगवयोः gaṇapuṁgavayoḥ
गणपुंगवेषु gaṇapuṁgaveṣu