| Singular | Dual | Plural |
Nominativo |
गणपुंगवः
gaṇapuṁgavaḥ
|
गणपुंगवौ
gaṇapuṁgavau
|
गणपुंगवाः
gaṇapuṁgavāḥ
|
Vocativo |
गणपुंगव
gaṇapuṁgava
|
गणपुंगवौ
gaṇapuṁgavau
|
गणपुंगवाः
gaṇapuṁgavāḥ
|
Acusativo |
गणपुंगवम्
gaṇapuṁgavam
|
गणपुंगवौ
gaṇapuṁgavau
|
गणपुंगवान्
gaṇapuṁgavān
|
Instrumental |
गणपुंगवेन
gaṇapuṁgavena
|
गणपुंगवाभ्याम्
gaṇapuṁgavābhyām
|
गणपुंगवैः
gaṇapuṁgavaiḥ
|
Dativo |
गणपुंगवाय
gaṇapuṁgavāya
|
गणपुंगवाभ्याम्
gaṇapuṁgavābhyām
|
गणपुंगवेभ्यः
gaṇapuṁgavebhyaḥ
|
Ablativo |
गणपुंगवात्
gaṇapuṁgavāt
|
गणपुंगवाभ्याम्
gaṇapuṁgavābhyām
|
गणपुंगवेभ्यः
gaṇapuṁgavebhyaḥ
|
Genitivo |
गणपुंगवस्य
gaṇapuṁgavasya
|
गणपुंगवयोः
gaṇapuṁgavayoḥ
|
गणपुंगवानाम्
gaṇapuṁgavānām
|
Locativo |
गणपुंगवे
gaṇapuṁgave
|
गणपुंगवयोः
gaṇapuṁgavayoḥ
|
गणपुंगवेषु
gaṇapuṁgaveṣu
|