Sanskrit tools

Sanskrit declension


Declension of गणभर्तृ gaṇabhartṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative गणभर्ता gaṇabhartā
गणभर्तारौ gaṇabhartārau
गणभर्तारः gaṇabhartāraḥ
Vocative गणभर्तः gaṇabhartaḥ
गणभर्तारौ gaṇabhartārau
गणभर्तारः gaṇabhartāraḥ
Accusative गणभर्तारम् gaṇabhartāram
गणभर्तारौ gaṇabhartārau
गणभर्तॄन् gaṇabhartṝn
Instrumental गणभर्त्रा gaṇabhartrā
गणभर्तृभ्याम् gaṇabhartṛbhyām
गणभर्तृभिः gaṇabhartṛbhiḥ
Dative गणभर्त्रे gaṇabhartre
गणभर्तृभ्याम् gaṇabhartṛbhyām
गणभर्तृभ्यः gaṇabhartṛbhyaḥ
Ablative गणभर्तुः gaṇabhartuḥ
गणभर्तृभ्याम् gaṇabhartṛbhyām
गणभर्तृभ्यः gaṇabhartṛbhyaḥ
Genitive गणभर्तुः gaṇabhartuḥ
गणभर्त्रोः gaṇabhartroḥ
गणभर्तॄणाम् gaṇabhartṝṇām
Locative गणभर्तरि gaṇabhartari
गणभर्त्रोः gaṇabhartroḥ
गणभर्तृषु gaṇabhartṛṣu