| Singular | Dual | Plural |
Nominativo |
गणभर्ता
gaṇabhartā
|
गणभर्तारौ
gaṇabhartārau
|
गणभर्तारः
gaṇabhartāraḥ
|
Vocativo |
गणभर्तः
gaṇabhartaḥ
|
गणभर्तारौ
gaṇabhartārau
|
गणभर्तारः
gaṇabhartāraḥ
|
Acusativo |
गणभर्तारम्
gaṇabhartāram
|
गणभर्तारौ
gaṇabhartārau
|
गणभर्तॄन्
gaṇabhartṝn
|
Instrumental |
गणभर्त्रा
gaṇabhartrā
|
गणभर्तृभ्याम्
gaṇabhartṛbhyām
|
गणभर्तृभिः
gaṇabhartṛbhiḥ
|
Dativo |
गणभर्त्रे
gaṇabhartre
|
गणभर्तृभ्याम्
gaṇabhartṛbhyām
|
गणभर्तृभ्यः
gaṇabhartṛbhyaḥ
|
Ablativo |
गणभर्तुः
gaṇabhartuḥ
|
गणभर्तृभ्याम्
gaṇabhartṛbhyām
|
गणभर्तृभ्यः
gaṇabhartṛbhyaḥ
|
Genitivo |
गणभर्तुः
gaṇabhartuḥ
|
गणभर्त्रोः
gaṇabhartroḥ
|
गणभर्तॄणाम्
gaṇabhartṝṇām
|
Locativo |
गणभर्तरि
gaṇabhartari
|
गणभर्त्रोः
gaṇabhartroḥ
|
गणभर्तृषु
gaṇabhartṛṣu
|