Singular | Dual | Plural | |
Nominative |
गणभृत्
gaṇabhṛt |
गणभृतौ
gaṇabhṛtau |
गणभृतः
gaṇabhṛtaḥ |
Vocative |
गणभृत्
gaṇabhṛt |
गणभृतौ
gaṇabhṛtau |
गणभृतः
gaṇabhṛtaḥ |
Accusative |
गणभृतम्
gaṇabhṛtam |
गणभृतौ
gaṇabhṛtau |
गणभृतः
gaṇabhṛtaḥ |
Instrumental |
गणभृता
gaṇabhṛtā |
गणभृद्भ्याम्
gaṇabhṛdbhyām |
गणभृद्भिः
gaṇabhṛdbhiḥ |
Dative |
गणभृते
gaṇabhṛte |
गणभृद्भ्याम्
gaṇabhṛdbhyām |
गणभृद्भ्यः
gaṇabhṛdbhyaḥ |
Ablative |
गणभृतः
gaṇabhṛtaḥ |
गणभृद्भ्याम्
gaṇabhṛdbhyām |
गणभृद्भ्यः
gaṇabhṛdbhyaḥ |
Genitive |
गणभृतः
gaṇabhṛtaḥ |
गणभृतोः
gaṇabhṛtoḥ |
गणभृताम्
gaṇabhṛtām |
Locative |
गणभृति
gaṇabhṛti |
गणभृतोः
gaṇabhṛtoḥ |
गणभृत्सु
gaṇabhṛtsu |