Sanskrit tools

Sanskrit declension


Declension of गणभृत् gaṇabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative गणभृत् gaṇabhṛt
गणभृतौ gaṇabhṛtau
गणभृतः gaṇabhṛtaḥ
Vocative गणभृत् gaṇabhṛt
गणभृतौ gaṇabhṛtau
गणभृतः gaṇabhṛtaḥ
Accusative गणभृतम् gaṇabhṛtam
गणभृतौ gaṇabhṛtau
गणभृतः gaṇabhṛtaḥ
Instrumental गणभृता gaṇabhṛtā
गणभृद्भ्याम् gaṇabhṛdbhyām
गणभृद्भिः gaṇabhṛdbhiḥ
Dative गणभृते gaṇabhṛte
गणभृद्भ्याम् gaṇabhṛdbhyām
गणभृद्भ्यः gaṇabhṛdbhyaḥ
Ablative गणभृतः gaṇabhṛtaḥ
गणभृद्भ्याम् gaṇabhṛdbhyām
गणभृद्भ्यः gaṇabhṛdbhyaḥ
Genitive गणभृतः gaṇabhṛtaḥ
गणभृतोः gaṇabhṛtoḥ
गणभृताम् gaṇabhṛtām
Locative गणभृति gaṇabhṛti
गणभृतोः gaṇabhṛtoḥ
गणभृत्सु gaṇabhṛtsu