Singular | Dual | Plural | |
Nominativo |
गणभृत्
gaṇabhṛt |
गणभृतौ
gaṇabhṛtau |
गणभृतः
gaṇabhṛtaḥ |
Vocativo |
गणभृत्
gaṇabhṛt |
गणभृतौ
gaṇabhṛtau |
गणभृतः
gaṇabhṛtaḥ |
Acusativo |
गणभृतम्
gaṇabhṛtam |
गणभृतौ
gaṇabhṛtau |
गणभृतः
gaṇabhṛtaḥ |
Instrumental |
गणभृता
gaṇabhṛtā |
गणभृद्भ्याम्
gaṇabhṛdbhyām |
गणभृद्भिः
gaṇabhṛdbhiḥ |
Dativo |
गणभृते
gaṇabhṛte |
गणभृद्भ्याम्
gaṇabhṛdbhyām |
गणभृद्भ्यः
gaṇabhṛdbhyaḥ |
Ablativo |
गणभृतः
gaṇabhṛtaḥ |
गणभृद्भ्याम्
gaṇabhṛdbhyām |
गणभृद्भ्यः
gaṇabhṛdbhyaḥ |
Genitivo |
गणभृतः
gaṇabhṛtaḥ |
गणभृतोः
gaṇabhṛtoḥ |
गणभृताम्
gaṇabhṛtām |
Locativo |
गणभृति
gaṇabhṛti |
गणभृतोः
gaṇabhṛtoḥ |
गणभृत्सु
gaṇabhṛtsu |