| Singular | Dual | Plural |
Nominative |
गणरत्नम्
gaṇaratnam
|
गणरत्ने
gaṇaratne
|
गणरत्नानि
gaṇaratnāni
|
Vocative |
गणरत्न
gaṇaratna
|
गणरत्ने
gaṇaratne
|
गणरत्नानि
gaṇaratnāni
|
Accusative |
गणरत्नम्
gaṇaratnam
|
गणरत्ने
gaṇaratne
|
गणरत्नानि
gaṇaratnāni
|
Instrumental |
गणरत्नेन
gaṇaratnena
|
गणरत्नाभ्याम्
gaṇaratnābhyām
|
गणरत्नैः
gaṇaratnaiḥ
|
Dative |
गणरत्नाय
gaṇaratnāya
|
गणरत्नाभ्याम्
gaṇaratnābhyām
|
गणरत्नेभ्यः
gaṇaratnebhyaḥ
|
Ablative |
गणरत्नात्
gaṇaratnāt
|
गणरत्नाभ्याम्
gaṇaratnābhyām
|
गणरत्नेभ्यः
gaṇaratnebhyaḥ
|
Genitive |
गणरत्नस्य
gaṇaratnasya
|
गणरत्नयोः
gaṇaratnayoḥ
|
गणरत्नानाम्
gaṇaratnānām
|
Locative |
गणरत्ने
gaṇaratne
|
गणरत्नयोः
gaṇaratnayoḥ
|
गणरत्नेषु
gaṇaratneṣu
|