Sanskrit tools

Sanskrit declension


Declension of गणरत्न gaṇaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणरत्नम् gaṇaratnam
गणरत्ने gaṇaratne
गणरत्नानि gaṇaratnāni
Vocative गणरत्न gaṇaratna
गणरत्ने gaṇaratne
गणरत्नानि gaṇaratnāni
Accusative गणरत्नम् gaṇaratnam
गणरत्ने gaṇaratne
गणरत्नानि gaṇaratnāni
Instrumental गणरत्नेन gaṇaratnena
गणरत्नाभ्याम् gaṇaratnābhyām
गणरत्नैः gaṇaratnaiḥ
Dative गणरत्नाय gaṇaratnāya
गणरत्नाभ्याम् gaṇaratnābhyām
गणरत्नेभ्यः gaṇaratnebhyaḥ
Ablative गणरत्नात् gaṇaratnāt
गणरत्नाभ्याम् gaṇaratnābhyām
गणरत्नेभ्यः gaṇaratnebhyaḥ
Genitive गणरत्नस्य gaṇaratnasya
गणरत्नयोः gaṇaratnayoḥ
गणरत्नानाम् gaṇaratnānām
Locative गणरत्ने gaṇaratne
गणरत्नयोः gaṇaratnayoḥ
गणरत्नेषु gaṇaratneṣu