| Singular | Dual | Plural |
Nominativo |
गणरत्नम्
gaṇaratnam
|
गणरत्ने
gaṇaratne
|
गणरत्नानि
gaṇaratnāni
|
Vocativo |
गणरत्न
gaṇaratna
|
गणरत्ने
gaṇaratne
|
गणरत्नानि
gaṇaratnāni
|
Acusativo |
गणरत्नम्
gaṇaratnam
|
गणरत्ने
gaṇaratne
|
गणरत्नानि
gaṇaratnāni
|
Instrumental |
गणरत्नेन
gaṇaratnena
|
गणरत्नाभ्याम्
gaṇaratnābhyām
|
गणरत्नैः
gaṇaratnaiḥ
|
Dativo |
गणरत्नाय
gaṇaratnāya
|
गणरत्नाभ्याम्
gaṇaratnābhyām
|
गणरत्नेभ्यः
gaṇaratnebhyaḥ
|
Ablativo |
गणरत्नात्
gaṇaratnāt
|
गणरत्नाभ्याम्
gaṇaratnābhyām
|
गणरत्नेभ्यः
gaṇaratnebhyaḥ
|
Genitivo |
गणरत्नस्य
gaṇaratnasya
|
गणरत्नयोः
gaṇaratnayoḥ
|
गणरत्नानाम्
gaṇaratnānām
|
Locativo |
गणरत्ने
gaṇaratne
|
गणरत्नयोः
gaṇaratnayoḥ
|
गणरत्नेषु
gaṇaratneṣu
|