| Singular | Dual | Plural |
Nominative |
गणरात्रम्
gaṇarātram
|
गणरात्रे
gaṇarātre
|
गणरात्राणि
gaṇarātrāṇi
|
Vocative |
गणरात्र
gaṇarātra
|
गणरात्रे
gaṇarātre
|
गणरात्राणि
gaṇarātrāṇi
|
Accusative |
गणरात्रम्
gaṇarātram
|
गणरात्रे
gaṇarātre
|
गणरात्राणि
gaṇarātrāṇi
|
Instrumental |
गणरात्रेण
gaṇarātreṇa
|
गणरात्राभ्याम्
gaṇarātrābhyām
|
गणरात्रैः
gaṇarātraiḥ
|
Dative |
गणरात्राय
gaṇarātrāya
|
गणरात्राभ्याम्
gaṇarātrābhyām
|
गणरात्रेभ्यः
gaṇarātrebhyaḥ
|
Ablative |
गणरात्रात्
gaṇarātrāt
|
गणरात्राभ्याम्
gaṇarātrābhyām
|
गणरात्रेभ्यः
gaṇarātrebhyaḥ
|
Genitive |
गणरात्रस्य
gaṇarātrasya
|
गणरात्रयोः
gaṇarātrayoḥ
|
गणरात्राणाम्
gaṇarātrāṇām
|
Locative |
गणरात्रे
gaṇarātre
|
गणरात्रयोः
gaṇarātrayoḥ
|
गणरात्रेषु
gaṇarātreṣu
|