| Singular | Dual | Plural |
Nominativo |
गणरात्रम्
gaṇarātram
|
गणरात्रे
gaṇarātre
|
गणरात्राणि
gaṇarātrāṇi
|
Vocativo |
गणरात्र
gaṇarātra
|
गणरात्रे
gaṇarātre
|
गणरात्राणि
gaṇarātrāṇi
|
Acusativo |
गणरात्रम्
gaṇarātram
|
गणरात्रे
gaṇarātre
|
गणरात्राणि
gaṇarātrāṇi
|
Instrumental |
गणरात्रेण
gaṇarātreṇa
|
गणरात्राभ्याम्
gaṇarātrābhyām
|
गणरात्रैः
gaṇarātraiḥ
|
Dativo |
गणरात्राय
gaṇarātrāya
|
गणरात्राभ्याम्
gaṇarātrābhyām
|
गणरात्रेभ्यः
gaṇarātrebhyaḥ
|
Ablativo |
गणरात्रात्
gaṇarātrāt
|
गणरात्राभ्याम्
gaṇarātrābhyām
|
गणरात्रेभ्यः
gaṇarātrebhyaḥ
|
Genitivo |
गणरात्रस्य
gaṇarātrasya
|
गणरात्रयोः
gaṇarātrayoḥ
|
गणरात्राणाम्
gaṇarātrāṇām
|
Locativo |
गणरात्रे
gaṇarātre
|
गणरात्रयोः
gaṇarātrayoḥ
|
गणरात्रेषु
gaṇarātreṣu
|