Sanskrit tools

Sanskrit declension


Declension of गणरूप gaṇarūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणरूपः gaṇarūpaḥ
गणरूपौ gaṇarūpau
गणरूपाः gaṇarūpāḥ
Vocative गणरूप gaṇarūpa
गणरूपौ gaṇarūpau
गणरूपाः gaṇarūpāḥ
Accusative गणरूपम् gaṇarūpam
गणरूपौ gaṇarūpau
गणरूपान् gaṇarūpān
Instrumental गणरूपेण gaṇarūpeṇa
गणरूपाभ्याम् gaṇarūpābhyām
गणरूपैः gaṇarūpaiḥ
Dative गणरूपाय gaṇarūpāya
गणरूपाभ्याम् gaṇarūpābhyām
गणरूपेभ्यः gaṇarūpebhyaḥ
Ablative गणरूपात् gaṇarūpāt
गणरूपाभ्याम् gaṇarūpābhyām
गणरूपेभ्यः gaṇarūpebhyaḥ
Genitive गणरूपस्य gaṇarūpasya
गणरूपयोः gaṇarūpayoḥ
गणरूपाणाम् gaṇarūpāṇām
Locative गणरूपे gaṇarūpe
गणरूपयोः gaṇarūpayoḥ
गणरूपेषु gaṇarūpeṣu