Singular | Dual | Plural | |
Nominativo |
गणरूपः
gaṇarūpaḥ |
गणरूपौ
gaṇarūpau |
गणरूपाः
gaṇarūpāḥ |
Vocativo |
गणरूप
gaṇarūpa |
गणरूपौ
gaṇarūpau |
गणरूपाः
gaṇarūpāḥ |
Acusativo |
गणरूपम्
gaṇarūpam |
गणरूपौ
gaṇarūpau |
गणरूपान्
gaṇarūpān |
Instrumental |
गणरूपेण
gaṇarūpeṇa |
गणरूपाभ्याम्
gaṇarūpābhyām |
गणरूपैः
gaṇarūpaiḥ |
Dativo |
गणरूपाय
gaṇarūpāya |
गणरूपाभ्याम्
gaṇarūpābhyām |
गणरूपेभ्यः
gaṇarūpebhyaḥ |
Ablativo |
गणरूपात्
gaṇarūpāt |
गणरूपाभ्याम्
gaṇarūpābhyām |
गणरूपेभ्यः
gaṇarūpebhyaḥ |
Genitivo |
गणरूपस्य
gaṇarūpasya |
गणरूपयोः
gaṇarūpayoḥ |
गणरूपाणाम्
gaṇarūpāṇām |
Locativo |
गणरूपे
gaṇarūpe |
गणरूपयोः
gaṇarūpayoḥ |
गणरूपेषु
gaṇarūpeṣu |