Sanskrit tools

Sanskrit declension


Declension of गणरूपक gaṇarūpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणरूपकः gaṇarūpakaḥ
गणरूपकौ gaṇarūpakau
गणरूपकाः gaṇarūpakāḥ
Vocative गणरूपक gaṇarūpaka
गणरूपकौ gaṇarūpakau
गणरूपकाः gaṇarūpakāḥ
Accusative गणरूपकम् gaṇarūpakam
गणरूपकौ gaṇarūpakau
गणरूपकान् gaṇarūpakān
Instrumental गणरूपकेण gaṇarūpakeṇa
गणरूपकाभ्याम् gaṇarūpakābhyām
गणरूपकैः gaṇarūpakaiḥ
Dative गणरूपकाय gaṇarūpakāya
गणरूपकाभ्याम् gaṇarūpakābhyām
गणरूपकेभ्यः gaṇarūpakebhyaḥ
Ablative गणरूपकात् gaṇarūpakāt
गणरूपकाभ्याम् gaṇarūpakābhyām
गणरूपकेभ्यः gaṇarūpakebhyaḥ
Genitive गणरूपकस्य gaṇarūpakasya
गणरूपकयोः gaṇarūpakayoḥ
गणरूपकाणाम् gaṇarūpakāṇām
Locative गणरूपके gaṇarūpake
गणरूपकयोः gaṇarūpakayoḥ
गणरूपकेषु gaṇarūpakeṣu