| Singular | Dual | Plural |
Nominativo |
गणरूपकः
gaṇarūpakaḥ
|
गणरूपकौ
gaṇarūpakau
|
गणरूपकाः
gaṇarūpakāḥ
|
Vocativo |
गणरूपक
gaṇarūpaka
|
गणरूपकौ
gaṇarūpakau
|
गणरूपकाः
gaṇarūpakāḥ
|
Acusativo |
गणरूपकम्
gaṇarūpakam
|
गणरूपकौ
gaṇarūpakau
|
गणरूपकान्
gaṇarūpakān
|
Instrumental |
गणरूपकेण
gaṇarūpakeṇa
|
गणरूपकाभ्याम्
gaṇarūpakābhyām
|
गणरूपकैः
gaṇarūpakaiḥ
|
Dativo |
गणरूपकाय
gaṇarūpakāya
|
गणरूपकाभ्याम्
gaṇarūpakābhyām
|
गणरूपकेभ्यः
gaṇarūpakebhyaḥ
|
Ablativo |
गणरूपकात्
gaṇarūpakāt
|
गणरूपकाभ्याम्
gaṇarūpakābhyām
|
गणरूपकेभ्यः
gaṇarūpakebhyaḥ
|
Genitivo |
गणरूपकस्य
gaṇarūpakasya
|
गणरूपकयोः
gaṇarūpakayoḥ
|
गणरूपकाणाम्
gaṇarūpakāṇām
|
Locativo |
गणरूपके
gaṇarūpake
|
गणरूपकयोः
gaṇarūpakayoḥ
|
गणरूपकेषु
gaṇarūpakeṣu
|