Singular | Dual | Plural | |
Nominative |
गणरूपी
gaṇarūpī |
गणरूपिणौ
gaṇarūpiṇau |
गणरूपिणः
gaṇarūpiṇaḥ |
Vocative |
गणरूपिन्
gaṇarūpin |
गणरूपिणौ
gaṇarūpiṇau |
गणरूपिणः
gaṇarūpiṇaḥ |
Accusative |
गणरूपिणम्
gaṇarūpiṇam |
गणरूपिणौ
gaṇarūpiṇau |
गणरूपिणः
gaṇarūpiṇaḥ |
Instrumental |
गणरूपिणा
gaṇarūpiṇā |
गणरूपिभ्याम्
gaṇarūpibhyām |
गणरूपिभिः
gaṇarūpibhiḥ |
Dative |
गणरूपिणे
gaṇarūpiṇe |
गणरूपिभ्याम्
gaṇarūpibhyām |
गणरूपिभ्यः
gaṇarūpibhyaḥ |
Ablative |
गणरूपिणः
gaṇarūpiṇaḥ |
गणरूपिभ्याम्
gaṇarūpibhyām |
गणरूपिभ्यः
gaṇarūpibhyaḥ |
Genitive |
गणरूपिणः
gaṇarūpiṇaḥ |
गणरूपिणोः
gaṇarūpiṇoḥ |
गणरूपिणम्
gaṇarūpiṇam |
Locative |
गणरूपिणि
gaṇarūpiṇi |
गणरूपिणोः
gaṇarūpiṇoḥ |
गणरूपिषु
gaṇarūpiṣu |