Singular | Dual | Plural | |
Nominativo |
गणरूपी
gaṇarūpī |
गणरूपिणौ
gaṇarūpiṇau |
गणरूपिणः
gaṇarūpiṇaḥ |
Vocativo |
गणरूपिन्
gaṇarūpin |
गणरूपिणौ
gaṇarūpiṇau |
गणरूपिणः
gaṇarūpiṇaḥ |
Acusativo |
गणरूपिणम्
gaṇarūpiṇam |
गणरूपिणौ
gaṇarūpiṇau |
गणरूपिणः
gaṇarūpiṇaḥ |
Instrumental |
गणरूपिणा
gaṇarūpiṇā |
गणरूपिभ्याम्
gaṇarūpibhyām |
गणरूपिभिः
gaṇarūpibhiḥ |
Dativo |
गणरूपिणे
gaṇarūpiṇe |
गणरूपिभ्याम्
gaṇarūpibhyām |
गणरूपिभ्यः
gaṇarūpibhyaḥ |
Ablativo |
गणरूपिणः
gaṇarūpiṇaḥ |
गणरूपिभ्याम्
gaṇarūpibhyām |
गणरूपिभ्यः
gaṇarūpibhyaḥ |
Genitivo |
गणरूपिणः
gaṇarūpiṇaḥ |
गणरूपिणोः
gaṇarūpiṇoḥ |
गणरूपिणम्
gaṇarūpiṇam |
Locativo |
गणरूपिणि
gaṇarūpiṇi |
गणरूपिणोः
gaṇarūpiṇoḥ |
गणरूपिषु
gaṇarūpiṣu |