Sanskrit tools

Sanskrit declension


Declension of गणवती gaṇavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गणवती gaṇavatī
गणवत्यौ gaṇavatyau
गणवत्यः gaṇavatyaḥ
Vocative गणवति gaṇavati
गणवत्यौ gaṇavatyau
गणवत्यः gaṇavatyaḥ
Accusative गणवतीम् gaṇavatīm
गणवत्यौ gaṇavatyau
गणवतीः gaṇavatīḥ
Instrumental गणवत्या gaṇavatyā
गणवतीभ्याम् gaṇavatībhyām
गणवतीभिः gaṇavatībhiḥ
Dative गणवत्यै gaṇavatyai
गणवतीभ्याम् gaṇavatībhyām
गणवतीभ्यः gaṇavatībhyaḥ
Ablative गणवत्याः gaṇavatyāḥ
गणवतीभ्याम् gaṇavatībhyām
गणवतीभ्यः gaṇavatībhyaḥ
Genitive गणवत्याः gaṇavatyāḥ
गणवत्योः gaṇavatyoḥ
गणवतीनाम् gaṇavatīnām
Locative गणवत्याम् gaṇavatyām
गणवत्योः gaṇavatyoḥ
गणवतीषु gaṇavatīṣu