Singular | Dual | Plural | |
Nominative |
गणवती
gaṇavatī |
गणवत्यौ
gaṇavatyau |
गणवत्यः
gaṇavatyaḥ |
Vocative |
गणवति
gaṇavati |
गणवत्यौ
gaṇavatyau |
गणवत्यः
gaṇavatyaḥ |
Accusative |
गणवतीम्
gaṇavatīm |
गणवत्यौ
gaṇavatyau |
गणवतीः
gaṇavatīḥ |
Instrumental |
गणवत्या
gaṇavatyā |
गणवतीभ्याम्
gaṇavatībhyām |
गणवतीभिः
gaṇavatībhiḥ |
Dative |
गणवत्यै
gaṇavatyai |
गणवतीभ्याम्
gaṇavatībhyām |
गणवतीभ्यः
gaṇavatībhyaḥ |
Ablative |
गणवत्याः
gaṇavatyāḥ |
गणवतीभ्याम्
gaṇavatībhyām |
गणवतीभ्यः
gaṇavatībhyaḥ |
Genitive |
गणवत्याः
gaṇavatyāḥ |
गणवत्योः
gaṇavatyoḥ |
गणवतीनाम्
gaṇavatīnām |
Locative |
गणवत्याम्
gaṇavatyām |
गणवत्योः
gaṇavatyoḥ |
गणवतीषु
gaṇavatīṣu |