Sanskrit tools

Sanskrit declension


Declension of गणवत् gaṇavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गणवत् gaṇavat
गणवती gaṇavatī
गणवन्ति gaṇavanti
Vocative गणवत् gaṇavat
गणवती gaṇavatī
गणवन्ति gaṇavanti
Accusative गणवत् gaṇavat
गणवती gaṇavatī
गणवन्ति gaṇavanti
Instrumental गणवता gaṇavatā
गणवद्भ्याम् gaṇavadbhyām
गणवद्भिः gaṇavadbhiḥ
Dative गणवते gaṇavate
गणवद्भ्याम् gaṇavadbhyām
गणवद्भ्यः gaṇavadbhyaḥ
Ablative गणवतः gaṇavataḥ
गणवद्भ्याम् gaṇavadbhyām
गणवद्भ्यः gaṇavadbhyaḥ
Genitive गणवतः gaṇavataḥ
गणवतोः gaṇavatoḥ
गणवताम् gaṇavatām
Locative गणवति gaṇavati
गणवतोः gaṇavatoḥ
गणवत्सु gaṇavatsu