Singular | Dual | Plural | |
Nominativo |
गणवत्
gaṇavat |
गणवती
gaṇavatī |
गणवन्ति
gaṇavanti |
Vocativo |
गणवत्
gaṇavat |
गणवती
gaṇavatī |
गणवन्ति
gaṇavanti |
Acusativo |
गणवत्
gaṇavat |
गणवती
gaṇavatī |
गणवन्ति
gaṇavanti |
Instrumental |
गणवता
gaṇavatā |
गणवद्भ्याम्
gaṇavadbhyām |
गणवद्भिः
gaṇavadbhiḥ |
Dativo |
गणवते
gaṇavate |
गणवद्भ्याम्
gaṇavadbhyām |
गणवद्भ्यः
gaṇavadbhyaḥ |
Ablativo |
गणवतः
gaṇavataḥ |
गणवद्भ्याम्
gaṇavadbhyām |
गणवद्भ्यः
gaṇavadbhyaḥ |
Genitivo |
गणवतः
gaṇavataḥ |
गणवतोः
gaṇavatoḥ |
गणवताम्
gaṇavatām |
Locativo |
गणवति
gaṇavati |
गणवतोः
gaṇavatoḥ |
गणवत्सु
gaṇavatsu |