| Singular | Dual | Plural |
Nominative |
गणवतीसुतः
gaṇavatīsutaḥ
|
गणवतीसुतौ
gaṇavatīsutau
|
गणवतीसुताः
gaṇavatīsutāḥ
|
Vocative |
गणवतीसुत
gaṇavatīsuta
|
गणवतीसुतौ
gaṇavatīsutau
|
गणवतीसुताः
gaṇavatīsutāḥ
|
Accusative |
गणवतीसुतम्
gaṇavatīsutam
|
गणवतीसुतौ
gaṇavatīsutau
|
गणवतीसुतान्
gaṇavatīsutān
|
Instrumental |
गणवतीसुतेन
gaṇavatīsutena
|
गणवतीसुताभ्याम्
gaṇavatīsutābhyām
|
गणवतीसुतैः
gaṇavatīsutaiḥ
|
Dative |
गणवतीसुताय
gaṇavatīsutāya
|
गणवतीसुताभ्याम्
gaṇavatīsutābhyām
|
गणवतीसुतेभ्यः
gaṇavatīsutebhyaḥ
|
Ablative |
गणवतीसुतात्
gaṇavatīsutāt
|
गणवतीसुताभ्याम्
gaṇavatīsutābhyām
|
गणवतीसुतेभ्यः
gaṇavatīsutebhyaḥ
|
Genitive |
गणवतीसुतस्य
gaṇavatīsutasya
|
गणवतीसुतयोः
gaṇavatīsutayoḥ
|
गणवतीसुतानाम्
gaṇavatīsutānām
|
Locative |
गणवतीसुते
gaṇavatīsute
|
गणवतीसुतयोः
gaṇavatīsutayoḥ
|
गणवतीसुतेषु
gaṇavatīsuteṣu
|