Sanskrit tools

Sanskrit declension


Declension of गणवतीसुत gaṇavatīsuta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणवतीसुतः gaṇavatīsutaḥ
गणवतीसुतौ gaṇavatīsutau
गणवतीसुताः gaṇavatīsutāḥ
Vocative गणवतीसुत gaṇavatīsuta
गणवतीसुतौ gaṇavatīsutau
गणवतीसुताः gaṇavatīsutāḥ
Accusative गणवतीसुतम् gaṇavatīsutam
गणवतीसुतौ gaṇavatīsutau
गणवतीसुतान् gaṇavatīsutān
Instrumental गणवतीसुतेन gaṇavatīsutena
गणवतीसुताभ्याम् gaṇavatīsutābhyām
गणवतीसुतैः gaṇavatīsutaiḥ
Dative गणवतीसुताय gaṇavatīsutāya
गणवतीसुताभ्याम् gaṇavatīsutābhyām
गणवतीसुतेभ्यः gaṇavatīsutebhyaḥ
Ablative गणवतीसुतात् gaṇavatīsutāt
गणवतीसुताभ्याम् gaṇavatīsutābhyām
गणवतीसुतेभ्यः gaṇavatīsutebhyaḥ
Genitive गणवतीसुतस्य gaṇavatīsutasya
गणवतीसुतयोः gaṇavatīsutayoḥ
गणवतीसुतानाम् gaṇavatīsutānām
Locative गणवतीसुते gaṇavatīsute
गणवतीसुतयोः gaṇavatīsutayoḥ
गणवतीसुतेषु gaṇavatīsuteṣu