| Singular | Dual | Plural |
Nominativo |
गणवतीसुतः
gaṇavatīsutaḥ
|
गणवतीसुतौ
gaṇavatīsutau
|
गणवतीसुताः
gaṇavatīsutāḥ
|
Vocativo |
गणवतीसुत
gaṇavatīsuta
|
गणवतीसुतौ
gaṇavatīsutau
|
गणवतीसुताः
gaṇavatīsutāḥ
|
Acusativo |
गणवतीसुतम्
gaṇavatīsutam
|
गणवतीसुतौ
gaṇavatīsutau
|
गणवतीसुतान्
gaṇavatīsutān
|
Instrumental |
गणवतीसुतेन
gaṇavatīsutena
|
गणवतीसुताभ्याम्
gaṇavatīsutābhyām
|
गणवतीसुतैः
gaṇavatīsutaiḥ
|
Dativo |
गणवतीसुताय
gaṇavatīsutāya
|
गणवतीसुताभ्याम्
gaṇavatīsutābhyām
|
गणवतीसुतेभ्यः
gaṇavatīsutebhyaḥ
|
Ablativo |
गणवतीसुतात्
gaṇavatīsutāt
|
गणवतीसुताभ्याम्
gaṇavatīsutābhyām
|
गणवतीसुतेभ्यः
gaṇavatīsutebhyaḥ
|
Genitivo |
गणवतीसुतस्य
gaṇavatīsutasya
|
गणवतीसुतयोः
gaṇavatīsutayoḥ
|
गणवतीसुतानाम्
gaṇavatīsutānām
|
Locativo |
गणवतीसुते
gaṇavatīsute
|
गणवतीसुतयोः
gaṇavatīsutayoḥ
|
गणवतीसुतेषु
gaṇavatīsuteṣu
|