Sanskrit tools

Sanskrit declension


Declension of गणवर gaṇavara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणवरम् gaṇavaram
गणवरे gaṇavare
गणवराणि gaṇavarāṇi
Vocative गणवर gaṇavara
गणवरे gaṇavare
गणवराणि gaṇavarāṇi
Accusative गणवरम् gaṇavaram
गणवरे gaṇavare
गणवराणि gaṇavarāṇi
Instrumental गणवरेण gaṇavareṇa
गणवराभ्याम् gaṇavarābhyām
गणवरैः gaṇavaraiḥ
Dative गणवराय gaṇavarāya
गणवराभ्याम् gaṇavarābhyām
गणवरेभ्यः gaṇavarebhyaḥ
Ablative गणवरात् gaṇavarāt
गणवराभ्याम् gaṇavarābhyām
गणवरेभ्यः gaṇavarebhyaḥ
Genitive गणवरस्य gaṇavarasya
गणवरयोः gaṇavarayoḥ
गणवराणाम् gaṇavarāṇām
Locative गणवरे gaṇavare
गणवरयोः gaṇavarayoḥ
गणवरेषु gaṇavareṣu