Singular | Dual | Plural | |
Nominative |
गणवरम्
gaṇavaram |
गणवरे
gaṇavare |
गणवराणि
gaṇavarāṇi |
Vocative |
गणवर
gaṇavara |
गणवरे
gaṇavare |
गणवराणि
gaṇavarāṇi |
Accusative |
गणवरम्
gaṇavaram |
गणवरे
gaṇavare |
गणवराणि
gaṇavarāṇi |
Instrumental |
गणवरेण
gaṇavareṇa |
गणवराभ्याम्
gaṇavarābhyām |
गणवरैः
gaṇavaraiḥ |
Dative |
गणवराय
gaṇavarāya |
गणवराभ्याम्
gaṇavarābhyām |
गणवरेभ्यः
gaṇavarebhyaḥ |
Ablative |
गणवरात्
gaṇavarāt |
गणवराभ्याम्
gaṇavarābhyām |
गणवरेभ्यः
gaṇavarebhyaḥ |
Genitive |
गणवरस्य
gaṇavarasya |
गणवरयोः
gaṇavarayoḥ |
गणवराणाम्
gaṇavarāṇām |
Locative |
गणवरे
gaṇavare |
गणवरयोः
gaṇavarayoḥ |
गणवरेषु
gaṇavareṣu |