Singular | Dual | Plural | |
Nominativo |
गणवरम्
gaṇavaram |
गणवरे
gaṇavare |
गणवराणि
gaṇavarāṇi |
Vocativo |
गणवर
gaṇavara |
गणवरे
gaṇavare |
गणवराणि
gaṇavarāṇi |
Acusativo |
गणवरम्
gaṇavaram |
गणवरे
gaṇavare |
गणवराणि
gaṇavarāṇi |
Instrumental |
गणवरेण
gaṇavareṇa |
गणवराभ्याम्
gaṇavarābhyām |
गणवरैः
gaṇavaraiḥ |
Dativo |
गणवराय
gaṇavarāya |
गणवराभ्याम्
gaṇavarābhyām |
गणवरेभ्यः
gaṇavarebhyaḥ |
Ablativo |
गणवरात्
gaṇavarāt |
गणवराभ्याम्
gaṇavarābhyām |
गणवरेभ्यः
gaṇavarebhyaḥ |
Genitivo |
गणवरस्य
gaṇavarasya |
गणवरयोः
gaṇavarayoḥ |
गणवराणाम्
gaṇavarāṇām |
Locativo |
गणवरे
gaṇavare |
गणवरयोः
gaṇavarayoḥ |
गणवरेषु
gaṇavareṣu |