Sanskrit tools

Sanskrit declension


Declension of गणाग्रणी gaṇāgraṇī, m.

Reference(s): Müller p. 100, §222 - .
SingularDualPlural
Nominative गणाग्रणीः gaṇāgraṇīḥ
गणाग्रण्यौ gaṇāgraṇyau
गणाग्रण्यः gaṇāgraṇyaḥ
Vocative गणाग्रणीः gaṇāgraṇīḥ
गणाग्रण्यौ gaṇāgraṇyau
गणाग्रण्यः gaṇāgraṇyaḥ
Accusative गणाग्रणीम् gaṇāgraṇīm
गणाग्रण्यौ gaṇāgraṇyau
गणाग्रणीन् gaṇāgraṇīn
Instrumental गणाग्रण्या gaṇāgraṇyā
गणाग्रणीभ्याम् gaṇāgraṇībhyām
गणाग्रणीभिः gaṇāgraṇībhiḥ
Dative गणाग्रण्ये gaṇāgraṇye
गणाग्रणीभ्याम् gaṇāgraṇībhyām
गणाग्रणीभ्यः gaṇāgraṇībhyaḥ
Ablative गणाग्रण्यः gaṇāgraṇyaḥ
गणाग्रणीभ्याम् gaṇāgraṇībhyām
गणाग्रणीभ्यः gaṇāgraṇībhyaḥ
Genitive गणाग्रण्यः gaṇāgraṇyaḥ
गणाग्रण्योः gaṇāgraṇyoḥ
गणाग्रण्याम् gaṇāgraṇyām
Locative गणाग्रणी gaṇāgraṇī
गणाग्रण्योः gaṇāgraṇyoḥ
गणाग्रणीषु gaṇāgraṇīṣu