| Singular | Dual | Plural |
Nominativo |
गणाग्रणीः
gaṇāgraṇīḥ
|
गणाग्रण्यौ
gaṇāgraṇyau
|
गणाग्रण्यः
gaṇāgraṇyaḥ
|
Vocativo |
गणाग्रणीः
gaṇāgraṇīḥ
|
गणाग्रण्यौ
gaṇāgraṇyau
|
गणाग्रण्यः
gaṇāgraṇyaḥ
|
Acusativo |
गणाग्रणीम्
gaṇāgraṇīm
|
गणाग्रण्यौ
gaṇāgraṇyau
|
गणाग्रणीन्
gaṇāgraṇīn
|
Instrumental |
गणाग्रण्या
gaṇāgraṇyā
|
गणाग्रणीभ्याम्
gaṇāgraṇībhyām
|
गणाग्रणीभिः
gaṇāgraṇībhiḥ
|
Dativo |
गणाग्रण्ये
gaṇāgraṇye
|
गणाग्रणीभ्याम्
gaṇāgraṇībhyām
|
गणाग्रणीभ्यः
gaṇāgraṇībhyaḥ
|
Ablativo |
गणाग्रण्यः
gaṇāgraṇyaḥ
|
गणाग्रणीभ्याम्
gaṇāgraṇībhyām
|
गणाग्रणीभ्यः
gaṇāgraṇībhyaḥ
|
Genitivo |
गणाग्रण्यः
gaṇāgraṇyaḥ
|
गणाग्रण्योः
gaṇāgraṇyoḥ
|
गणाग्रण्याम्
gaṇāgraṇyām
|
Locativo |
गणाग्रणी
gaṇāgraṇī
|
गणाग्रण्योः
gaṇāgraṇyoḥ
|
गणाग्रणीषु
gaṇāgraṇīṣu
|