Sanskrit tools

Sanskrit declension


Declension of गणाधिप gaṇādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाधिपः gaṇādhipaḥ
गणाधिपौ gaṇādhipau
गणाधिपाः gaṇādhipāḥ
Vocative गणाधिप gaṇādhipa
गणाधिपौ gaṇādhipau
गणाधिपाः gaṇādhipāḥ
Accusative गणाधिपम् gaṇādhipam
गणाधिपौ gaṇādhipau
गणाधिपान् gaṇādhipān
Instrumental गणाधिपेन gaṇādhipena
गणाधिपाभ्याम् gaṇādhipābhyām
गणाधिपैः gaṇādhipaiḥ
Dative गणाधिपाय gaṇādhipāya
गणाधिपाभ्याम् gaṇādhipābhyām
गणाधिपेभ्यः gaṇādhipebhyaḥ
Ablative गणाधिपात् gaṇādhipāt
गणाधिपाभ्याम् gaṇādhipābhyām
गणाधिपेभ्यः gaṇādhipebhyaḥ
Genitive गणाधिपस्य gaṇādhipasya
गणाधिपयोः gaṇādhipayoḥ
गणाधिपानाम् gaṇādhipānām
Locative गणाधिपे gaṇādhipe
गणाधिपयोः gaṇādhipayoḥ
गणाधिपेषु gaṇādhipeṣu