| Singular | Dual | Plural |
Nominativo |
गणाधिपः
gaṇādhipaḥ
|
गणाधिपौ
gaṇādhipau
|
गणाधिपाः
gaṇādhipāḥ
|
Vocativo |
गणाधिप
gaṇādhipa
|
गणाधिपौ
gaṇādhipau
|
गणाधिपाः
gaṇādhipāḥ
|
Acusativo |
गणाधिपम्
gaṇādhipam
|
गणाधिपौ
gaṇādhipau
|
गणाधिपान्
gaṇādhipān
|
Instrumental |
गणाधिपेन
gaṇādhipena
|
गणाधिपाभ्याम्
gaṇādhipābhyām
|
गणाधिपैः
gaṇādhipaiḥ
|
Dativo |
गणाधिपाय
gaṇādhipāya
|
गणाधिपाभ्याम्
gaṇādhipābhyām
|
गणाधिपेभ्यः
gaṇādhipebhyaḥ
|
Ablativo |
गणाधिपात्
gaṇādhipāt
|
गणाधिपाभ्याम्
gaṇādhipābhyām
|
गणाधिपेभ्यः
gaṇādhipebhyaḥ
|
Genitivo |
गणाधिपस्य
gaṇādhipasya
|
गणाधिपयोः
gaṇādhipayoḥ
|
गणाधिपानाम्
gaṇādhipānām
|
Locativo |
गणाधिपे
gaṇādhipe
|
गणाधिपयोः
gaṇādhipayoḥ
|
गणाधिपेषु
gaṇādhipeṣu
|