Sanskrit tools

Sanskrit declension


Declension of गणाध्यक्ष gaṇādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाध्यक्षः gaṇādhyakṣaḥ
गणाध्यक्षौ gaṇādhyakṣau
गणाध्यक्षाः gaṇādhyakṣāḥ
Vocative गणाध्यक्ष gaṇādhyakṣa
गणाध्यक्षौ gaṇādhyakṣau
गणाध्यक्षाः gaṇādhyakṣāḥ
Accusative गणाध्यक्षम् gaṇādhyakṣam
गणाध्यक्षौ gaṇādhyakṣau
गणाध्यक्षान् gaṇādhyakṣān
Instrumental गणाध्यक्षेण gaṇādhyakṣeṇa
गणाध्यक्षाभ्याम् gaṇādhyakṣābhyām
गणाध्यक्षैः gaṇādhyakṣaiḥ
Dative गणाध्यक्षाय gaṇādhyakṣāya
गणाध्यक्षाभ्याम् gaṇādhyakṣābhyām
गणाध्यक्षेभ्यः gaṇādhyakṣebhyaḥ
Ablative गणाध्यक्षात् gaṇādhyakṣāt
गणाध्यक्षाभ्याम् gaṇādhyakṣābhyām
गणाध्यक्षेभ्यः gaṇādhyakṣebhyaḥ
Genitive गणाध्यक्षस्य gaṇādhyakṣasya
गणाध्यक्षयोः gaṇādhyakṣayoḥ
गणाध्यक्षाणाम् gaṇādhyakṣāṇām
Locative गणाध्यक्षे gaṇādhyakṣe
गणाध्यक्षयोः gaṇādhyakṣayoḥ
गणाध्यक्षेषु gaṇādhyakṣeṣu