| Singular | Dual | Plural |
Nominativo |
गणाध्यक्षः
gaṇādhyakṣaḥ
|
गणाध्यक्षौ
gaṇādhyakṣau
|
गणाध्यक्षाः
gaṇādhyakṣāḥ
|
Vocativo |
गणाध्यक्ष
gaṇādhyakṣa
|
गणाध्यक्षौ
gaṇādhyakṣau
|
गणाध्यक्षाः
gaṇādhyakṣāḥ
|
Acusativo |
गणाध्यक्षम्
gaṇādhyakṣam
|
गणाध्यक्षौ
gaṇādhyakṣau
|
गणाध्यक्षान्
gaṇādhyakṣān
|
Instrumental |
गणाध्यक्षेण
gaṇādhyakṣeṇa
|
गणाध्यक्षाभ्याम्
gaṇādhyakṣābhyām
|
गणाध्यक्षैः
gaṇādhyakṣaiḥ
|
Dativo |
गणाध्यक्षाय
gaṇādhyakṣāya
|
गणाध्यक्षाभ्याम्
gaṇādhyakṣābhyām
|
गणाध्यक्षेभ्यः
gaṇādhyakṣebhyaḥ
|
Ablativo |
गणाध्यक्षात्
gaṇādhyakṣāt
|
गणाध्यक्षाभ्याम्
gaṇādhyakṣābhyām
|
गणाध्यक्षेभ्यः
gaṇādhyakṣebhyaḥ
|
Genitivo |
गणाध्यक्षस्य
gaṇādhyakṣasya
|
गणाध्यक्षयोः
gaṇādhyakṣayoḥ
|
गणाध्यक्षाणाम्
gaṇādhyakṣāṇām
|
Locativo |
गणाध्यक्षे
gaṇādhyakṣe
|
गणाध्यक्षयोः
gaṇādhyakṣayoḥ
|
गणाध्यक्षेषु
gaṇādhyakṣeṣu
|