Sanskrit tools

Sanskrit declension


Declension of गणाभ्यन्तर gaṇābhyantara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणाभ्यन्तरः gaṇābhyantaraḥ
गणाभ्यन्तरौ gaṇābhyantarau
गणाभ्यन्तराः gaṇābhyantarāḥ
Vocative गणाभ्यन्तर gaṇābhyantara
गणाभ्यन्तरौ gaṇābhyantarau
गणाभ्यन्तराः gaṇābhyantarāḥ
Accusative गणाभ्यन्तरम् gaṇābhyantaram
गणाभ्यन्तरौ gaṇābhyantarau
गणाभ्यन्तरान् gaṇābhyantarān
Instrumental गणाभ्यन्तरेण gaṇābhyantareṇa
गणाभ्यन्तराभ्याम् gaṇābhyantarābhyām
गणाभ्यन्तरैः gaṇābhyantaraiḥ
Dative गणाभ्यन्तराय gaṇābhyantarāya
गणाभ्यन्तराभ्याम् gaṇābhyantarābhyām
गणाभ्यन्तरेभ्यः gaṇābhyantarebhyaḥ
Ablative गणाभ्यन्तरात् gaṇābhyantarāt
गणाभ्यन्तराभ्याम् gaṇābhyantarābhyām
गणाभ्यन्तरेभ्यः gaṇābhyantarebhyaḥ
Genitive गणाभ्यन्तरस्य gaṇābhyantarasya
गणाभ्यन्तरयोः gaṇābhyantarayoḥ
गणाभ्यन्तराणाम् gaṇābhyantarāṇām
Locative गणाभ्यन्तरे gaṇābhyantare
गणाभ्यन्तरयोः gaṇābhyantarayoḥ
गणाभ्यन्तरेषु gaṇābhyantareṣu