| Singular | Dual | Plural |
Nominative |
गणाभ्यन्तरः
gaṇābhyantaraḥ
|
गणाभ्यन्तरौ
gaṇābhyantarau
|
गणाभ्यन्तराः
gaṇābhyantarāḥ
|
Vocative |
गणाभ्यन्तर
gaṇābhyantara
|
गणाभ्यन्तरौ
gaṇābhyantarau
|
गणाभ्यन्तराः
gaṇābhyantarāḥ
|
Accusative |
गणाभ्यन्तरम्
gaṇābhyantaram
|
गणाभ्यन्तरौ
gaṇābhyantarau
|
गणाभ्यन्तरान्
gaṇābhyantarān
|
Instrumental |
गणाभ्यन्तरेण
gaṇābhyantareṇa
|
गणाभ्यन्तराभ्याम्
gaṇābhyantarābhyām
|
गणाभ्यन्तरैः
gaṇābhyantaraiḥ
|
Dative |
गणाभ्यन्तराय
gaṇābhyantarāya
|
गणाभ्यन्तराभ्याम्
gaṇābhyantarābhyām
|
गणाभ्यन्तरेभ्यः
gaṇābhyantarebhyaḥ
|
Ablative |
गणाभ्यन्तरात्
gaṇābhyantarāt
|
गणाभ्यन्तराभ्याम्
gaṇābhyantarābhyām
|
गणाभ्यन्तरेभ्यः
gaṇābhyantarebhyaḥ
|
Genitive |
गणाभ्यन्तरस्य
gaṇābhyantarasya
|
गणाभ्यन्तरयोः
gaṇābhyantarayoḥ
|
गणाभ्यन्तराणाम्
gaṇābhyantarāṇām
|
Locative |
गणाभ्यन्तरे
gaṇābhyantare
|
गणाभ्यन्तरयोः
gaṇābhyantarayoḥ
|
गणाभ्यन्तरेषु
gaṇābhyantareṣu
|