Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणाभ्यन्तर gaṇābhyantara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणाभ्यन्तरः gaṇābhyantaraḥ
गणाभ्यन्तरौ gaṇābhyantarau
गणाभ्यन्तराः gaṇābhyantarāḥ
Vocativo गणाभ्यन्तर gaṇābhyantara
गणाभ्यन्तरौ gaṇābhyantarau
गणाभ्यन्तराः gaṇābhyantarāḥ
Acusativo गणाभ्यन्तरम् gaṇābhyantaram
गणाभ्यन्तरौ gaṇābhyantarau
गणाभ्यन्तरान् gaṇābhyantarān
Instrumental गणाभ्यन्तरेण gaṇābhyantareṇa
गणाभ्यन्तराभ्याम् gaṇābhyantarābhyām
गणाभ्यन्तरैः gaṇābhyantaraiḥ
Dativo गणाभ्यन्तराय gaṇābhyantarāya
गणाभ्यन्तराभ्याम् gaṇābhyantarābhyām
गणाभ्यन्तरेभ्यः gaṇābhyantarebhyaḥ
Ablativo गणाभ्यन्तरात् gaṇābhyantarāt
गणाभ्यन्तराभ्याम् gaṇābhyantarābhyām
गणाभ्यन्तरेभ्यः gaṇābhyantarebhyaḥ
Genitivo गणाभ्यन्तरस्य gaṇābhyantarasya
गणाभ्यन्तरयोः gaṇābhyantarayoḥ
गणाभ्यन्तराणाम् gaṇābhyantarāṇām
Locativo गणाभ्यन्तरे gaṇābhyantare
गणाभ्यन्तरयोः gaṇābhyantarayoḥ
गणाभ्यन्तरेषु gaṇābhyantareṣu