Sanskrit tools

Sanskrit declension


Declension of गणेशपूजा gaṇeśapūjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशपूजा gaṇeśapūjā
गणेशपूजे gaṇeśapūje
गणेशपूजाः gaṇeśapūjāḥ
Vocative गणेशपूजे gaṇeśapūje
गणेशपूजे gaṇeśapūje
गणेशपूजाः gaṇeśapūjāḥ
Accusative गणेशपूजाम् gaṇeśapūjām
गणेशपूजे gaṇeśapūje
गणेशपूजाः gaṇeśapūjāḥ
Instrumental गणेशपूजया gaṇeśapūjayā
गणेशपूजाभ्याम् gaṇeśapūjābhyām
गणेशपूजाभिः gaṇeśapūjābhiḥ
Dative गणेशपूजायै gaṇeśapūjāyai
गणेशपूजाभ्याम् gaṇeśapūjābhyām
गणेशपूजाभ्यः gaṇeśapūjābhyaḥ
Ablative गणेशपूजायाः gaṇeśapūjāyāḥ
गणेशपूजाभ्याम् gaṇeśapūjābhyām
गणेशपूजाभ्यः gaṇeśapūjābhyaḥ
Genitive गणेशपूजायाः gaṇeśapūjāyāḥ
गणेशपूजयोः gaṇeśapūjayoḥ
गणेशपूजानाम् gaṇeśapūjānām
Locative गणेशपूजायाम् gaṇeśapūjāyām
गणेशपूजयोः gaṇeśapūjayoḥ
गणेशपूजासु gaṇeśapūjāsu