Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणेशपूजा gaṇeśapūjā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणेशपूजा gaṇeśapūjā
गणेशपूजे gaṇeśapūje
गणेशपूजाः gaṇeśapūjāḥ
Vocativo गणेशपूजे gaṇeśapūje
गणेशपूजे gaṇeśapūje
गणेशपूजाः gaṇeśapūjāḥ
Acusativo गणेशपूजाम् gaṇeśapūjām
गणेशपूजे gaṇeśapūje
गणेशपूजाः gaṇeśapūjāḥ
Instrumental गणेशपूजया gaṇeśapūjayā
गणेशपूजाभ्याम् gaṇeśapūjābhyām
गणेशपूजाभिः gaṇeśapūjābhiḥ
Dativo गणेशपूजायै gaṇeśapūjāyai
गणेशपूजाभ्याम् gaṇeśapūjābhyām
गणेशपूजाभ्यः gaṇeśapūjābhyaḥ
Ablativo गणेशपूजायाः gaṇeśapūjāyāḥ
गणेशपूजाभ्याम् gaṇeśapūjābhyām
गणेशपूजाभ्यः gaṇeśapūjābhyaḥ
Genitivo गणेशपूजायाः gaṇeśapūjāyāḥ
गणेशपूजयोः gaṇeśapūjayoḥ
गणेशपूजानाम् gaṇeśapūjānām
Locativo गणेशपूजायाम् gaṇeśapūjāyām
गणेशपूजयोः gaṇeśapūjayoḥ
गणेशपूजासु gaṇeśapūjāsu