Sanskrit tools

Sanskrit declension


Declension of गणेशभूषण gaṇeśabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशभूषणम् gaṇeśabhūṣaṇam
गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणानि gaṇeśabhūṣaṇāni
Vocative गणेशभूषण gaṇeśabhūṣaṇa
गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणानि gaṇeśabhūṣaṇāni
Accusative गणेशभूषणम् gaṇeśabhūṣaṇam
गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणानि gaṇeśabhūṣaṇāni
Instrumental गणेशभूषणेन gaṇeśabhūṣaṇena
गणेशभूषणाभ्याम् gaṇeśabhūṣaṇābhyām
गणेशभूषणैः gaṇeśabhūṣaṇaiḥ
Dative गणेशभूषणाय gaṇeśabhūṣaṇāya
गणेशभूषणाभ्याम् gaṇeśabhūṣaṇābhyām
गणेशभूषणेभ्यः gaṇeśabhūṣaṇebhyaḥ
Ablative गणेशभूषणात् gaṇeśabhūṣaṇāt
गणेशभूषणाभ्याम् gaṇeśabhūṣaṇābhyām
गणेशभूषणेभ्यः gaṇeśabhūṣaṇebhyaḥ
Genitive गणेशभूषणस्य gaṇeśabhūṣaṇasya
गणेशभूषणयोः gaṇeśabhūṣaṇayoḥ
गणेशभूषणानाम् gaṇeśabhūṣaṇānām
Locative गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणयोः gaṇeśabhūṣaṇayoḥ
गणेशभूषणेषु gaṇeśabhūṣaṇeṣu