| Singular | Dual | Plural |
Nominative |
गणेशभूषणम्
gaṇeśabhūṣaṇam
|
गणेशभूषणे
gaṇeśabhūṣaṇe
|
गणेशभूषणानि
gaṇeśabhūṣaṇāni
|
Vocative |
गणेशभूषण
gaṇeśabhūṣaṇa
|
गणेशभूषणे
gaṇeśabhūṣaṇe
|
गणेशभूषणानि
gaṇeśabhūṣaṇāni
|
Accusative |
गणेशभूषणम्
gaṇeśabhūṣaṇam
|
गणेशभूषणे
gaṇeśabhūṣaṇe
|
गणेशभूषणानि
gaṇeśabhūṣaṇāni
|
Instrumental |
गणेशभूषणेन
gaṇeśabhūṣaṇena
|
गणेशभूषणाभ्याम्
gaṇeśabhūṣaṇābhyām
|
गणेशभूषणैः
gaṇeśabhūṣaṇaiḥ
|
Dative |
गणेशभूषणाय
gaṇeśabhūṣaṇāya
|
गणेशभूषणाभ्याम्
gaṇeśabhūṣaṇābhyām
|
गणेशभूषणेभ्यः
gaṇeśabhūṣaṇebhyaḥ
|
Ablative |
गणेशभूषणात्
gaṇeśabhūṣaṇāt
|
गणेशभूषणाभ्याम्
gaṇeśabhūṣaṇābhyām
|
गणेशभूषणेभ्यः
gaṇeśabhūṣaṇebhyaḥ
|
Genitive |
गणेशभूषणस्य
gaṇeśabhūṣaṇasya
|
गणेशभूषणयोः
gaṇeśabhūṣaṇayoḥ
|
गणेशभूषणानाम्
gaṇeśabhūṣaṇānām
|
Locative |
गणेशभूषणे
gaṇeśabhūṣaṇe
|
गणेशभूषणयोः
gaṇeśabhūṣaṇayoḥ
|
गणेशभूषणेषु
gaṇeśabhūṣaṇeṣu
|