Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गणेशभूषण gaṇeśabhūṣaṇa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गणेशभूषणम् gaṇeśabhūṣaṇam
गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणानि gaṇeśabhūṣaṇāni
Vocativo गणेशभूषण gaṇeśabhūṣaṇa
गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणानि gaṇeśabhūṣaṇāni
Acusativo गणेशभूषणम् gaṇeśabhūṣaṇam
गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणानि gaṇeśabhūṣaṇāni
Instrumental गणेशभूषणेन gaṇeśabhūṣaṇena
गणेशभूषणाभ्याम् gaṇeśabhūṣaṇābhyām
गणेशभूषणैः gaṇeśabhūṣaṇaiḥ
Dativo गणेशभूषणाय gaṇeśabhūṣaṇāya
गणेशभूषणाभ्याम् gaṇeśabhūṣaṇābhyām
गणेशभूषणेभ्यः gaṇeśabhūṣaṇebhyaḥ
Ablativo गणेशभूषणात् gaṇeśabhūṣaṇāt
गणेशभूषणाभ्याम् gaṇeśabhūṣaṇābhyām
गणेशभूषणेभ्यः gaṇeśabhūṣaṇebhyaḥ
Genitivo गणेशभूषणस्य gaṇeśabhūṣaṇasya
गणेशभूषणयोः gaṇeśabhūṣaṇayoḥ
गणेशभूषणानाम् gaṇeśabhūṣaṇānām
Locativo गणेशभूषणे gaṇeśabhūṣaṇe
गणेशभूषणयोः gaṇeśabhūṣaṇayoḥ
गणेशभूषणेषु gaṇeśabhūṣaṇeṣu