Sanskrit tools

Sanskrit declension


Declension of गणेशस्तुति gaṇeśastuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशस्तुतिः gaṇeśastutiḥ
गणेशस्तुती gaṇeśastutī
गणेशस्तुतयः gaṇeśastutayaḥ
Vocative गणेशस्तुते gaṇeśastute
गणेशस्तुती gaṇeśastutī
गणेशस्तुतयः gaṇeśastutayaḥ
Accusative गणेशस्तुतिम् gaṇeśastutim
गणेशस्तुती gaṇeśastutī
गणेशस्तुतीः gaṇeśastutīḥ
Instrumental गणेशस्तुत्या gaṇeśastutyā
गणेशस्तुतिभ्याम् gaṇeśastutibhyām
गणेशस्तुतिभिः gaṇeśastutibhiḥ
Dative गणेशस्तुतये gaṇeśastutaye
गणेशस्तुत्यै gaṇeśastutyai
गणेशस्तुतिभ्याम् gaṇeśastutibhyām
गणेशस्तुतिभ्यः gaṇeśastutibhyaḥ
Ablative गणेशस्तुतेः gaṇeśastuteḥ
गणेशस्तुत्याः gaṇeśastutyāḥ
गणेशस्तुतिभ्याम् gaṇeśastutibhyām
गणेशस्तुतिभ्यः gaṇeśastutibhyaḥ
Genitive गणेशस्तुतेः gaṇeśastuteḥ
गणेशस्तुत्याः gaṇeśastutyāḥ
गणेशस्तुत्योः gaṇeśastutyoḥ
गणेशस्तुतीनाम् gaṇeśastutīnām
Locative गणेशस्तुतौ gaṇeśastutau
गणेशस्तुत्याम् gaṇeśastutyām
गणेशस्तुत्योः gaṇeśastutyoḥ
गणेशस्तुतिषु gaṇeśastutiṣu