Singular | Dual | Plural | |
Nominativo |
गणेशस्तुतिः
gaṇeśastutiḥ |
गणेशस्तुती
gaṇeśastutī |
गणेशस्तुतयः
gaṇeśastutayaḥ |
Vocativo |
गणेशस्तुते
gaṇeśastute |
गणेशस्तुती
gaṇeśastutī |
गणेशस्तुतयः
gaṇeśastutayaḥ |
Acusativo |
गणेशस्तुतिम्
gaṇeśastutim |
गणेशस्तुती
gaṇeśastutī |
गणेशस्तुतीः
gaṇeśastutīḥ |
Instrumental |
गणेशस्तुत्या
gaṇeśastutyā |
गणेशस्तुतिभ्याम्
gaṇeśastutibhyām |
गणेशस्तुतिभिः
gaṇeśastutibhiḥ |
Dativo |
गणेशस्तुतये
gaṇeśastutaye गणेशस्तुत्यै gaṇeśastutyai |
गणेशस्तुतिभ्याम्
gaṇeśastutibhyām |
गणेशस्तुतिभ्यः
gaṇeśastutibhyaḥ |
Ablativo |
गणेशस्तुतेः
gaṇeśastuteḥ गणेशस्तुत्याः gaṇeśastutyāḥ |
गणेशस्तुतिभ्याम्
gaṇeśastutibhyām |
गणेशस्तुतिभ्यः
gaṇeśastutibhyaḥ |
Genitivo |
गणेशस्तुतेः
gaṇeśastuteḥ गणेशस्तुत्याः gaṇeśastutyāḥ |
गणेशस्तुत्योः
gaṇeśastutyoḥ |
गणेशस्तुतीनाम्
gaṇeśastutīnām |
Locativo |
गणेशस्तुतौ
gaṇeśastutau गणेशस्तुत्याम् gaṇeśastutyām |
गणेशस्तुत्योः
gaṇeśastutyoḥ |
गणेशस्तुतिषु
gaṇeśastutiṣu |