Sanskrit tools

Sanskrit declension


Declension of गणेशोपपुराण gaṇeśopapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशोपपुराणम् gaṇeśopapurāṇam
गणेशोपपुराणे gaṇeśopapurāṇe
गणेशोपपुराणानि gaṇeśopapurāṇāni
Vocative गणेशोपपुराण gaṇeśopapurāṇa
गणेशोपपुराणे gaṇeśopapurāṇe
गणेशोपपुराणानि gaṇeśopapurāṇāni
Accusative गणेशोपपुराणम् gaṇeśopapurāṇam
गणेशोपपुराणे gaṇeśopapurāṇe
गणेशोपपुराणानि gaṇeśopapurāṇāni
Instrumental गणेशोपपुराणेन gaṇeśopapurāṇena
गणेशोपपुराणाभ्याम् gaṇeśopapurāṇābhyām
गणेशोपपुराणैः gaṇeśopapurāṇaiḥ
Dative गणेशोपपुराणाय gaṇeśopapurāṇāya
गणेशोपपुराणाभ्याम् gaṇeśopapurāṇābhyām
गणेशोपपुराणेभ्यः gaṇeśopapurāṇebhyaḥ
Ablative गणेशोपपुराणात् gaṇeśopapurāṇāt
गणेशोपपुराणाभ्याम् gaṇeśopapurāṇābhyām
गणेशोपपुराणेभ्यः gaṇeśopapurāṇebhyaḥ
Genitive गणेशोपपुराणस्य gaṇeśopapurāṇasya
गणेशोपपुराणयोः gaṇeśopapurāṇayoḥ
गणेशोपपुराणानाम् gaṇeśopapurāṇānām
Locative गणेशोपपुराणे gaṇeśopapurāṇe
गणेशोपपुराणयोः gaṇeśopapurāṇayoḥ
गणेशोपपुराणेषु gaṇeśopapurāṇeṣu