| Singular | Dual | Plural |
Nominativo |
गणेशोपपुराणम्
gaṇeśopapurāṇam
|
गणेशोपपुराणे
gaṇeśopapurāṇe
|
गणेशोपपुराणानि
gaṇeśopapurāṇāni
|
Vocativo |
गणेशोपपुराण
gaṇeśopapurāṇa
|
गणेशोपपुराणे
gaṇeśopapurāṇe
|
गणेशोपपुराणानि
gaṇeśopapurāṇāni
|
Acusativo |
गणेशोपपुराणम्
gaṇeśopapurāṇam
|
गणेशोपपुराणे
gaṇeśopapurāṇe
|
गणेशोपपुराणानि
gaṇeśopapurāṇāni
|
Instrumental |
गणेशोपपुराणेन
gaṇeśopapurāṇena
|
गणेशोपपुराणाभ्याम्
gaṇeśopapurāṇābhyām
|
गणेशोपपुराणैः
gaṇeśopapurāṇaiḥ
|
Dativo |
गणेशोपपुराणाय
gaṇeśopapurāṇāya
|
गणेशोपपुराणाभ्याम्
gaṇeśopapurāṇābhyām
|
गणेशोपपुराणेभ्यः
gaṇeśopapurāṇebhyaḥ
|
Ablativo |
गणेशोपपुराणात्
gaṇeśopapurāṇāt
|
गणेशोपपुराणाभ्याम्
gaṇeśopapurāṇābhyām
|
गणेशोपपुराणेभ्यः
gaṇeśopapurāṇebhyaḥ
|
Genitivo |
गणेशोपपुराणस्य
gaṇeśopapurāṇasya
|
गणेशोपपुराणयोः
gaṇeśopapurāṇayoḥ
|
गणेशोपपुराणानाम्
gaṇeśopapurāṇānām
|
Locativo |
गणेशोपपुराणे
gaṇeśopapurāṇe
|
गणेशोपपुराणयोः
gaṇeśopapurāṇayoḥ
|
गणेशोपपुराणेषु
gaṇeśopapurāṇeṣu
|