Singular | Dual | Plural | |
Nominative |
गणेशानः
gaṇeśānaḥ |
गणेशानौ
gaṇeśānau |
गणेशानाः
gaṇeśānāḥ |
Vocative |
गणेशान
gaṇeśāna |
गणेशानौ
gaṇeśānau |
गणेशानाः
gaṇeśānāḥ |
Accusative |
गणेशानम्
gaṇeśānam |
गणेशानौ
gaṇeśānau |
गणेशानान्
gaṇeśānān |
Instrumental |
गणेशानेन
gaṇeśānena |
गणेशानाभ्याम्
gaṇeśānābhyām |
गणेशानैः
gaṇeśānaiḥ |
Dative |
गणेशानाय
gaṇeśānāya |
गणेशानाभ्याम्
gaṇeśānābhyām |
गणेशानेभ्यः
gaṇeśānebhyaḥ |
Ablative |
गणेशानात्
gaṇeśānāt |
गणेशानाभ्याम्
gaṇeśānābhyām |
गणेशानेभ्यः
gaṇeśānebhyaḥ |
Genitive |
गणेशानस्य
gaṇeśānasya |
गणेशानयोः
gaṇeśānayoḥ |
गणेशानानाम्
gaṇeśānānām |
Locative |
गणेशाने
gaṇeśāne |
गणेशानयोः
gaṇeśānayoḥ |
गणेशानेषु
gaṇeśāneṣu |