Sanskrit tools

Sanskrit declension


Declension of गणेशान gaṇeśāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गणेशानः gaṇeśānaḥ
गणेशानौ gaṇeśānau
गणेशानाः gaṇeśānāḥ
Vocative गणेशान gaṇeśāna
गणेशानौ gaṇeśānau
गणेशानाः gaṇeśānāḥ
Accusative गणेशानम् gaṇeśānam
गणेशानौ gaṇeśānau
गणेशानान् gaṇeśānān
Instrumental गणेशानेन gaṇeśānena
गणेशानाभ्याम् gaṇeśānābhyām
गणेशानैः gaṇeśānaiḥ
Dative गणेशानाय gaṇeśānāya
गणेशानाभ्याम् gaṇeśānābhyām
गणेशानेभ्यः gaṇeśānebhyaḥ
Ablative गणेशानात् gaṇeśānāt
गणेशानाभ्याम् gaṇeśānābhyām
गणेशानेभ्यः gaṇeśānebhyaḥ
Genitive गणेशानस्य gaṇeśānasya
गणेशानयोः gaṇeśānayoḥ
गणेशानानाम् gaṇeśānānām
Locative गणेशाने gaṇeśāne
गणेशानयोः gaṇeśānayoḥ
गणेशानेषु gaṇeśāneṣu