Singular | Dual | Plural | |
Nominativo |
गणेशानः
gaṇeśānaḥ |
गणेशानौ
gaṇeśānau |
गणेशानाः
gaṇeśānāḥ |
Vocativo |
गणेशान
gaṇeśāna |
गणेशानौ
gaṇeśānau |
गणेशानाः
gaṇeśānāḥ |
Acusativo |
गणेशानम्
gaṇeśānam |
गणेशानौ
gaṇeśānau |
गणेशानान्
gaṇeśānān |
Instrumental |
गणेशानेन
gaṇeśānena |
गणेशानाभ्याम्
gaṇeśānābhyām |
गणेशानैः
gaṇeśānaiḥ |
Dativo |
गणेशानाय
gaṇeśānāya |
गणेशानाभ्याम्
gaṇeśānābhyām |
गणेशानेभ्यः
gaṇeśānebhyaḥ |
Ablativo |
गणेशानात्
gaṇeśānāt |
गणेशानाभ्याम्
gaṇeśānābhyām |
गणेशानेभ्यः
gaṇeśānebhyaḥ |
Genitivo |
गणेशानस्य
gaṇeśānasya |
गणेशानयोः
gaṇeśānayoḥ |
गणेशानानाम्
gaṇeśānānām |
Locativo |
गणेशाने
gaṇeśāne |
गणेशानयोः
gaṇeśānayoḥ |
गणेशानेषु
gaṇeśāneṣu |