Singular | Dual | Plural | |
Nominative |
गणनागतिः
gaṇanāgatiḥ |
गणनागती
gaṇanāgatī |
गणनागतयः
gaṇanāgatayaḥ |
Vocative |
गणनागते
gaṇanāgate |
गणनागती
gaṇanāgatī |
गणनागतयः
gaṇanāgatayaḥ |
Accusative |
गणनागतिम्
gaṇanāgatim |
गणनागती
gaṇanāgatī |
गणनागतीः
gaṇanāgatīḥ |
Instrumental |
गणनागत्या
gaṇanāgatyā |
गणनागतिभ्याम्
gaṇanāgatibhyām |
गणनागतिभिः
gaṇanāgatibhiḥ |
Dative |
गणनागतये
gaṇanāgataye गणनागत्यै gaṇanāgatyai |
गणनागतिभ्याम्
gaṇanāgatibhyām |
गणनागतिभ्यः
gaṇanāgatibhyaḥ |
Ablative |
गणनागतेः
gaṇanāgateḥ गणनागत्याः gaṇanāgatyāḥ |
गणनागतिभ्याम्
gaṇanāgatibhyām |
गणनागतिभ्यः
gaṇanāgatibhyaḥ |
Genitive |
गणनागतेः
gaṇanāgateḥ गणनागत्याः gaṇanāgatyāḥ |
गणनागत्योः
gaṇanāgatyoḥ |
गणनागतीनाम्
gaṇanāgatīnām |
Locative |
गणनागतौ
gaṇanāgatau गणनागत्याम् gaṇanāgatyām |
गणनागत्योः
gaṇanāgatyoḥ |
गणनागतिषु
gaṇanāgatiṣu |