Singular | Dual | Plural | |
Nominativo |
गणनागतिः
gaṇanāgatiḥ |
गणनागती
gaṇanāgatī |
गणनागतयः
gaṇanāgatayaḥ |
Vocativo |
गणनागते
gaṇanāgate |
गणनागती
gaṇanāgatī |
गणनागतयः
gaṇanāgatayaḥ |
Acusativo |
गणनागतिम्
gaṇanāgatim |
गणनागती
gaṇanāgatī |
गणनागतीः
gaṇanāgatīḥ |
Instrumental |
गणनागत्या
gaṇanāgatyā |
गणनागतिभ्याम्
gaṇanāgatibhyām |
गणनागतिभिः
gaṇanāgatibhiḥ |
Dativo |
गणनागतये
gaṇanāgataye गणनागत्यै gaṇanāgatyai |
गणनागतिभ्याम्
gaṇanāgatibhyām |
गणनागतिभ्यः
gaṇanāgatibhyaḥ |
Ablativo |
गणनागतेः
gaṇanāgateḥ गणनागत्याः gaṇanāgatyāḥ |
गणनागतिभ्याम्
gaṇanāgatibhyām |
गणनागतिभ्यः
gaṇanāgatibhyaḥ |
Genitivo |
गणनागतेः
gaṇanāgateḥ गणनागत्याः gaṇanāgatyāḥ |
गणनागत्योः
gaṇanāgatyoḥ |
गणनागतीनाम्
gaṇanāgatīnām |
Locativo |
गणनागतौ
gaṇanāgatau गणनागत्याम् gaṇanāgatyām |
गणनागत्योः
gaṇanāgatyoḥ |
गणनागतिषु
gaṇanāgatiṣu |